Giloy ( Gudhuchi) Botenical Name:- Tinospora cordifolia Family-Menispsrmaceae
- Baskaur Gill
- May 20, 2020
- 2 min read
Updated: Sep 25, 2020
I given my best to collect all references about Giloy from different Nighantu's and Samhita's. May be some are remains.
1. Dhanvantri Nighantu
Chapter - 1 (Gudhuchyadi varga)
गुडूची
"गुडूच्यमृतवल्ली च छिन्ना छिन्नरुहाऽमृता | छिन्नोद्भवाऽमृतलता धारा वत्सादनी स्मृता ||१|| सैवोक्ता सोमवल्ली च कुण्डली चक्रलक्षणा | प्रोक्ता नागकुमारी च च्छिन्नाङ्गी ज्वरनाशिनी ||२|| जीवन्ती मधुपर्णी च तन्त्रिका देवनिर्मिता | वयःस्था मण्डली सौम्या विशल्याऽमृतसम्भवा ||३|| पिण्डामृता बहुच्छिन्ना सा चोक्ता कन्दरोहिणी | रसायनी मृत्तिका च चन्द्रहासा भिषिग्जिता | कन्या कन्दोद्भवा कन्दाऽमृतकन्दगुडूचिका ||४|| गुडूची स्वरसे तिक्ता कषायोष्णा गुरुस्तथा | त्रिदोषजन्तुरक्तार्शःकुष्ठज्वरहरा परा ||५|| गुडूच्यायुष्प्रदा मेध्या तिक्ता सङ्ग्राहिणी बला | ज्वरतृट्पाण्डुवातासृक्छर्दिमेहत्रिदोषजित् ||६|| गुडूची कफवातघ्नी पित्तमेदोविशोषिणी | रक्तवातप्रशमनी कण्डूविसर्पनाशिनी ||७|| कन्दोद्भवा गुडूची च कटूष्णा सन्निपातहा | विषघ्नी ज्वरभूतघ्नी वलीपलितनशिनी ||८|| घृतेन वातं सगुडा विबन्धं पित्तं सिताढ्या मधुना कफं च | वातास्रमुग्रं रुबुतैलमिश्रा शुण्ठ्याऽऽत्मवातं शमयेद्गुडूची ||९||"
2.Bhavaprakasha Nighantu-
||श्री भावमिश्र विरचित||
(भावप्रकाश-पूर्वखण्ड-प्रथमभाग-मिश्रप्रकरण)
Chapter-4 ( Gudhuchyadi varga)
गुडूची
"अथ लङ्केश्वरो मानी रावणो राक्षसाधिपः | रामपत्नीं बलात्सीतां जहार मदनातुरः ||१|| ततस्तं बलवान् रामो रिपुं जायापहारिणम् | वृतो वानरसैन्येन जघान रणमूर्धनि ||२|| हते तस्मिन्सुरारातौ रावणे बलगर्विते | देवराजः सहस्राक्षः परितुष्टश्च राघवे ||३|| तत्र ये वानराः केचिद्राक्षसैर्निहता रणे | तानिन्द्रो जीवयामास संसिच्यामृतवृष्टिभिः ||४|| ततो येषु प्रदेशेषु कपिगात्रात्परिच्युताः | पीयूषबिन्दवः पेतुस्तेभ्यो जाता गुडूचिका ||५|| गुडूची नामानि- गुडूची मधुपर्णी स्यादमृताऽमृतवल्लरी | छिन्ना छिन्नरुहा छिन्नोद्भवा वत्सादनीति च ||६|| जीवन्ती तन्त्रिका सोमा सोमवल्ली च कुण्डली | चक्रलक्षणिका धीरा विशल्या च रसायनी | चन्द्रहासा वयस्था च मण्डली देवनिर्मिता ||७|| गुडूची कटुका तिक्ता स्वादुपाका रसायनी | संग्राहिणी कषायोष्णा लघ्वी बल्याऽग्निदीपनी | दोषत्रयामतृड्दाहमेहकासांश्च पाण्डुताम् ||८|| कामलाकुष्ठवातास्रज्वरकृमिवमीन्हरेत् | प्रमेहश्वासकासार्शःकृच्छ्रहृद्रोगवातनुत् ||९||"
3.Raj Nighantu
||श्री नरहरिपण्डितविरचित||
(अभिधानचूडामणि)
Chapter-3 (Gudhichyadi varga)
गुडूची
"ज्ञेया गुडूच्यमृतवल्यमृता ज्वरारिः श्यामा वरा सुरकृता मधुपर्णिका च | छिन्नोद्भवाऽमृतलता च रसायनी च छिन्ना च सोमलतिकाऽमृतसम्भवा च ||१३|| वत्सादनी छिन्नरुहा विशल्या भिषक्प्रिया कुण्डलिनी वयस्था | जीवन्तिका नागकुमारिका च स्याच्छद्मिका सैव च चन्द्रहासा ||१४|| अन्या कन्दोद्भवा कन्दामृता पिण्डगुडूचिका | बहुच्छिन्ना बहुरुहा पिण्डालुः कन्दरोहिणी ||१५|| पूर्वा चाब्धिकराह्वा स्यादुत्तरा लोकसञ्ज्ञिका | गुडूच्योरुभयोरित्थमेकत्रिंशदिहाभिधाः ||१६|| ज्ञेया गुडूची गुरुरुष्णवीर्या तिक्ता कषाया ज्वरनाशिनी च | दाहार्तितृष्णावमिरक्तवातप्रमेहपाण्डुभ्रमहारिणी च ||१७|| (कन्दोद्भवा गुडूची च कटूष्णा सन्निपातहा | विषघ्नी ज्वरभूतघ्नी वलीपलितनाशिनी) ||१८||"
4. Kaiydeva Nighantu
||श्री वैद्यकदेवपण्डित विरचित||
(पथ्यापथ्यविबोधक)
Chapter-1 ( Aushadhh varga)
गुडूची
"गुडूची कुण्डली सोमा छिन्ना छिन्नोद्भवाऽमृता | मधुपर्णा छिन्नरुहा वयःस्था चक्रलक्षणी ||७|| चन्द्रहासाऽमृतलता धारा वत्सादनी वरा | पिण्डामृता सटीरूपा विच्छिन्ना कन्दरोहिणी ||८|| गुडूची मधुरा पाके कषाया कटुका लघुः | तिक्ता सङ्ग्राहिणी हृद्या बल्योष्णा वह्निकृज्जयेत् ||९|| दोषकुष्ठकृमिच्छर्दिदाहवातास्रपाण्डुताः | ज्वरामकामलामेहतृष्णाकासान् रसायनी ||१०|| त्रिदोषघ्नं स्वादु पथ्यं चक्षुष्यं दीपनं लघु | वयसः स्थापनं मेध्यममृताशाकमुच्यते ||११||"
5. Madanpal Nighantu
||नृपमदनपाल विरचित||
(मदनविनोद)
Chapter-1 ( Abhyadi varga)
गुडूची
"गुडूची कुण्डली छिन्ना वयस्थाऽमृतवल्लरी | छिन्नोद्भवा छिन्नरुहाऽमृता ज्वरविनाशिनी ||३८|| वत्सादनी चन्द्रहासा जीवन्ती चक्रलक्षणा | गुडूची कटुका लघ्वी स्वादुपाका रसायनी ||३९|| सङ्ग्राहिणी कषायोष्णा बल्या तिक्ताऽग्निदीपनी | कामलाकुष्ठवातादिज्वरपित्तकृमीन् जयेत् ||४०|| घृतेन वातं सगुडा विबन्धं पित्तं सिताया मधुना कफं च | वातास्रमुग्रं रुबुतैलमिश्रा शुण्ठ्यामवातं शमयेद्गुडूची ||४१||"
6. Sodhal Nighantu
||वैद्याचार्य सोढल विरचित||
(नामसङ्ग्रह- प्रथम भाग )
Chapter-1 ( Gudhchiyadi varga)
गुडूची
"गुडूच्याममृता छिन्ना छिन्नाङ्गा ज्वरनाशिनी | छिन्नोद्भवाऽमृतलता वयःस्था देवनिर्मिता ||९६|| कुण्डली मण्डली श्यामा विशल्या नागकन्यका | चक्राङ्गी सोमवल्ली च धारा वत्सादनी तथा ||९७|| जीवन्ती मधुपर्णी च तन्त्रिका च गुडूचिका |९८||
7. Charak Samhita
Sutra sthana
||महर्षिणा पुनर्वसुनोपदिष्ठा, तच्छिण्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्या प्रतिसंस्कृता||
(श्री चक्रपाणिदत्त विरचितया आयुर्वेददीपिका व्याख्यया संहिता)
Chapter- 25 ( यज्जः पुरूषीयोअध्यायः)
गुङूची
" .....अमृता साङ्ग्राहिकवातहरदीपनीयश्लेष्मशोणितविबन्धप्रशमनानां....|40||"
चिकित्सास्थानम् - १/३. करप्रचितीयो रसायनपादः
मण्डूकपर्ण्याः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम्| रसो गुडूच्यास्तु समूलपुष्प्याः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः||३०|| आयुःप्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्धनानि| मेध्यानि चैतानि रसायनानि मेध्या विशेषेण च शङ्खपुष्पी||३१|| (इति मेध्यरसायनानि)|
8. Sushuruta Samhita Utarrtantra
||काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता||
(श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता)
Chapter-39 ( ज्वरप्रतिषेधंअध्यायं)
गुङूची वर्णन
वातज्वरे:-( गुङूच्यादिस्वरस)
"गुडूच्याः स्वरसो ग्राह्यः शतावर्याश्च तत्समः | निहन्यात्सगुडः पीतः सद्योऽनिलकृतं ज्वरम् ||"१७४||"
पित्तज्वरे:-(गुङूच्यादिक्वाथ)
"गुडूचीपद्मरोध्राणां सारिवोत्पलयोस्तथा | शर्करामधुरः क्वाथः शीतः पित्तज्वरापहः ||१७८||"
जीर्णज्वरादौ:- ( गुङूच्यादिघृतम्)
"गुडूचीत्रिफलावासात्रायमाणायवासकैः ||२२१|| क्वथितैर्विधिवत्पक्वमेतैः कल्कीकृतैः समैः | द्राक्षामागधिकाम्भोदनागरोत्पलचन्दनैः ||२२२|| पीतं सर्पिः क्षयश्वासकासजीर्णज्वरान् जयेत् |२२३|"
Thank you everyone
Email:- baskaurgill@gmail.com
Comments